SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 177 ) IV. (Beginning in 21A and going to the end of the man uscript.) अथ रुद्रयामले योगिनोदशा लिख्यते । गणेशं शारदां वन्दे वन्दे रविगुरूंस्तथा । ज्योतिःशास्त्रेघु (स्मतेषु ) सिद्धान्तौ सत्यं सत्यं वदाम्यहम् ॥ पार्वत्यवाच । मंदिरस्थं सुखासीनं + + प्रच्छेदुमाप्रियं । जा(या)तकानां हितार्थाय मायुर्घातं(?) वद प्रभे ॥ इति योगिनी समिनः-अथ चक्र (क) लिख्यते । 22B, मंगला महादशा उत्तीर्णमग्रे पिंगला महादशा प्रवेश तस्याः प्रमाण वर्ष २ तस्याः फलम् । 23A, पिंगला महादशा उत्तीर्ण अग्रे धन्यामहादशाप्रवेश तस्या प्रमाण वर्ष ३ तम्याः फलम् । 24A, धन्या महादशा उत्तीर्णा अग्रे भ्रामरीमहादशाप्रवेश तस्य प्रमाण वर्ष ४ तस्याः फलम् । 25A, भ्रामरौ महादशा उत्तीर्णा अग्रे भद्रिकांतरदशाप्रवेश तस्याः प्रमाण वर्ष ५ तस्याः फलम् । 26A, भद्रिका महादशा उत्तीर्णा अग्रे उल्कामहादशाप्रवेश तस्या प्रमागा वर्ष ६ तन्मध्ये सर्वान्तरदशा ३ तस्याः फलम् । 26B, उल्का महादशा उत्तीर्ण अग्रे सिद्धांतरदशा वर्ष ७ तन्मध्ये सर्वासामंतरदशा तस्याः फलम् ।। 28B, इति श्रीरुद्रयामलोक्तमहासिद्धयोगिनी(गीनि)दशा दशांतार]फलानि तदेव तान्यंतर्दशासु सर्वासु ज्ञेयानीत्यभिप्रायो ज्ञातव्यः। व्ययसंवसरे फाल्गुन शुद्ध १३ संपूर्ण । Then there are 12 lines and the following topics: __ इति मंगलादिदशांतरदशा ज्ञातव्यानि-अथ विषकन्यायोगःपुराणनामसंख्या । For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy