SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 143 ) पार्वत्युवाच । देवदेव महदेव सर्वज्ञ परमेश्वर । त्वत्तः श्रुतं मया पूर्व मन्त्रतन्त्राण्यनेकशः ॥ सर्वधर्मानि जीवानां व्यवहाराणि यानि च । अधुना श्रोतुमिच्छामि किं तत्त्वे कृतनिश्चयम् ॥ शिव उवाच । ... ... ... ... ... 2A, रहस्यं परमं पुण्यं सर्वसिद्धिप्रदायकम् । राम नाम परं तत्त्वं सर्वशास्त्रेष प्रस्फटं॥ यस्य नामप्रभावेण सर्वज्ञोऽहं वरानने । 4A, इति लोमशसंहितायाः पशिसाहस्यां प्रथमोत्याने शिवपार्वती संवादे परमरहस्यकथनं नाम प्रथमोऽध्यायः । सूत उवाच । श्रुत्वा रहस्यं परमं रामनामयशोऽम्मतं । पुनः संपृच्छति देवं पार्वती नीललोहितम् ॥ पार्वत्युवाच । यत्तदा कथितं देव सर्वशास्त्रौघविग्रहम् । श्रीरामपरमं तत्त्वमित्यहं कृतनिश्चितम् ॥ देवदेवं परित्यज्य भजन्ति दुरबुद्धयः । अन्यदेवं कथं नाथ तन्मे ब्रूहि त्रिलोचन ॥ शिव उवाच । यादृशं पूर्वसंस्कारं तादृशाचरणं शिवे । जनयेत्तादृशं रूपं शुभो वाप्यशुभोपि वा ॥ कर्माधीनं जगत् सर्व केचित्त पदवौं गताः । विधिशकादयः केचिनयाः कौटादयश्च ये ॥ कर्मणा जायते विप्रो कर्मणा क्षत्रि जायते । कर्मणा जायते वैश्यो तथा शूद्रादि कर्मणा ॥ For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy