SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 142 ) A Substance, country-made paper. 61x5 inclues. Folia, 1-40. Lines, 8 on a page. Character, Nagara of the 18th century. Appearance, dis. coloured. The first six adhyāyas and a portion of the 1st section. Beginning : . श्रीगणेशाय नमः। शिवशकादयो देवा ध्यायन्तौहामहर्निशं । तं वन्दे रामभद्रं यो लीलया रच्यतेऽखिलं ॥ श्रीलोमश उवाच । एकदा मुनयः सर्वे शौनकाद्या बहुश्रताः । नैमिषे सूतमासौनं पप्रच्छुरिदमादरात् ॥ अज्ञानध्वान्तविध्वंसकोटिसूर्यसमप्रभः । कथितो भवता पूर्वे कर्मणां गहना गतिः ॥ कर्मणा जायते विप्र कर्मणा क्षत्रि जायते । कर्मणा जायते वैश्यस्तथा शूद्रादि कर्मणा ॥ कर्मणा सर्वमेतद्धि स्थितोऽयं कर्मणा जगत् । पूर्वजन्मकृतं ज्ञानं कथं ज्ञेयं शुभाशुभम् ॥ एतन्मे संशयं चिन्धि भगवन् भूतभावन । सूता हि कथं श्रेष्ठं सर्वं मे वक्तमईसि ॥ मुनिरुवाच । ऋषीणां वाक्यमाकर्ण्य जगाद लोमहर्षणः । तान्प्रति भगवान् सूतः प्रवक्तुमुपचक्रमे ॥ श्रीसूत उवाच । टाध्वं ऋषयः सर्वे रहस्यं परमाद्भतम् । पार्वतौशिवसंवादं चतुर्वर्गफलप्रदम् ॥ कैलासशिखरासौनं देवदेवं जगद्गुरुं । लोकानां च हितार्थाय पार्वत्युवाच शङ्करम् For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy