SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 125 ) पूटङ्गोन्नतिः शशाङ्कास्य तथाच ग्रहमेलनम् । भध्रुवद्युतियन्त्राद्यैर्निशि लममलस्फुटः ॥ पातवैधत योर्भेदाः महायातापसाम्यतः । ज्योत्यतिः (?) सोतराः प्रश्ना भूगोलो दोपसप्तकम् ॥ सुरासुरनरस्थानं सिन्धुवर्षदलाचलैः । कः कालः कः क्रमः सप्त पातालं भूर्भुवादिकम् ॥ वासना गोलयन्त्राणि भगोवत्तविलेखनम् । कक्षाभेदः स्फुटं वोच्यमाद्यखन्धेऽत्र कीर्त्तितम् ॥ राशिभेद: खेटयो निर्वियोनिर्जन्मलक्षणम् । निषिक्तो जननं पुंसामरिएभङ्गालक्षणे ॥ आयुीयो दशाभेदो भेदाश्चान्तर्दशावपि । अपवर्गकम्मजीवो राजयोगस्वरिएकः ॥ चन्द्रयोगाद्विग्रहाख्या प्रव्रज्या योगसंभवाः । राशिशीलं दृरिफलं फलं भाव++जतः ॥ घड्बलैक्यफलं चेटकर रश्मिसंभवम् । आश्रयाख्याश्च ये योगा योगाः संकीर्णसंभवाः ॥ दशाफलं ग्रहाणां यत् फलमन्तर्दशासु च । विदशादिफलं रिएं नानायोगसमुद्भवम् ॥ चक्रोद्धारो वर्षमासद्युफलं स्थिरमानतः । स्त्रीजातकं नएयोग्यं निर्याणं नएजातकम् ॥ पूर्वजन्मार्जितं ज्ञानं ठेक्काणादिफलं क्रमात् । फलपाकक्रियायोगाः प्रोक्ताः स्कन्धे द्वितीयके ॥ स्कन्धोपनयनं खेटचारो वर्त्तलक्षणम् । तिथिवासरनक्षत्रं योगतिथ्यईसंभवम् ॥ ३८ ॥ युद्धतौपग्रहः सूर्यसंक्रान्तिगोचरक्रमः । चन्द्रताराबलं चैव क्रियाः षोड़शकर्मणाम् ॥ ४० ॥ For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy