SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org (126 मुनय ऊचुः ॥ ) कुरिकाबन्धनं यात्रा प्रवेशो वास्तुलक्षणम् । नृपाभिषेचनं देवप्रतिष्ठावस्त्रलक्षणम् ॥ अग्नप्रधानं मेघगर्भं निखिलोत्पातलक्षणम् । तच्छान्तिमिश्रिकाध्यायस्तृतीयस्कन्धसंभवाः ॥ साम्प्रतं गणितस्कन्धमेवं लक्षणसंयुतम् । वक्ष्येऽहं वासवासिद्धं हितार्थाय वदादरात् ॥ संबन्धस्त्वस्य शास्त्रस्य वेदाङ्गमिति कथ्यते । शुभाशुभस्य जगतामभिधेयं निरूपणम् ॥ ग्रहग्रहणसंक्रान्तिर्यज्ञाध्ययनकर्मणाम् । प्रयोजनं व्रतोद्वाहः क्रियाणां कालनिर्गायाः ॥ श्रौतस्मार्त्तक्रियाः सर्व्वाः सिद्धान्तिनैव तद्दिना । तस्मादु गणितजं सूक्ष्मं पुण्यमायुर्यशस्करम् ॥ पुण्यकालपरिज्ञानादश्वमेधफलं लभेत् । कालज्ञानेऽतिकुशलं तं देवा ब्राह्मणं विदुः ॥ इत्यं पराशरप्रोक्ते सिद्धान्ते गणितागमे । शास्त्रोपनयनं सम्यगाद्यस्कन्धे प्रकीर्त्तितम् ॥ ४८ ॥ Acharya Shri Kailassagarsuri Gyanmandir इति श्रपराशरसंवादे पराशरसिद्धान्ते गणितस्कन्धे शास्त्रोप नयनाध्यायः प्रथमः ॥ १ ॥ कालमानक्रियां सम्यक् भुखथा (?) मूलतः स्फुटम् ॥ End : 9B, इत्थं पराशरप्रोक्ते सिद्धान्ते गणितागमे । व्याद्यस्कन्धे विशेषेण कालमाननिरूपणम् ॥ इति श्रीमुनिपराशरसंवादे पराशर सिद्धान्ते ॥ - संवत् १९४६ For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy