SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 124 ) पराशर उवाच । पूटणुध्वं मुनयः सर्वे घट (?) मेकाग्रमनसो (?) धुना (?) वेदाङ्गमखिलं दा+ज्योतिघां गनिकारणं ॥ नारदाय यथा ब्रह्मा शौनकाय+धाकरः। मां रव्यवामदेवाभ्यां वशिष्ठो यत्पुरातनम् ॥ नारायणो वशिष्ठाय रामेशायापि योक्तवान् । व्यासः शिष्याय सूर्योऽपि मयारुणकृते स्फुटम् ॥ पुलम्त्याचार्यगर्गात्रिरोमकादिभिरीरितम् । विवस्खता महर्षीणां खयमेव युगे युगे ॥ मैत्रेयाय मयाप्युक्तं गुह्यमध्यात्मसंज्ञितम् । शास्त्रमाद्यं तदेवेदं लोके यच्चातिदुर्लभः ॥ १२ ॥ गोपनीयं प्रयत्नेन द(दृ?)सिद्धं गणितागमात् । विशेषादुच्यते सन्तः क्वचित्मक्षेपतोऽधुना ॥ २० ॥ विश्वसृक् नारदो व्यासो वशिष्ठोऽत्रिः पराशरः । लोमशो यवनः मूर्यो च्यवनः कश्यपो भ्गुः ॥ पुलस्त्यो मनुराचार्यः कौलिशः शौनकाङ्गिराः ॥ गर्गो मरीचिरित्येते ज्योतिः+प्रवर्तकाः ॥ स्कन्धत्रय मिदं शास्त्र प्रथमं गणिताह्वयम् । द्वितीयं हौरिकं स्कन्धं टतौयं संहिताभिधम् ॥ व्यादौ शास्त्रप्रशंसा च कालमानक्रियाविधिः । ग्रहाणां मध्यमे++ द्यगणादनुपाततः ॥ स्फुटमुक्तिः खकेन्द्रो+मन्दशीघ्रफलं क्रमात् । दिक्साधनं ततश्छाया लग्नकालादिसाधनम् ॥ देशज्ञानं पलाशैः खैर्वेधश्च नलिकादिभिः । चन्द्रार्कग्रहणां सम्यक् त+तेच्छेदकस्तयोः । उदयास्तमयज्ञानं शरदक्कम्मसाधनात् । समागमो++भेदौ ग्रहाणां युतयस्ततः ॥ For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy