SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 123 ) मिलित्वा मुनयः सर्वे कृतपूर्वाहिकक्रियाः । पराशरमपिं श्रेष्ठमभिजग्मुर्धतायुधाः ॥ ३ ॥ अभिवन्द्य गुरु सद्यः सुखासीनं हि शक्विजम् । प्रसन्नहृदयं सम्यगिदमूचुस्तपोधनम् ॥ ४ ॥ मुनय ऊचुः । खामिन् सर्वज्ञ सर्वात्मन् लोकानुग्रहकारक । श्रोतव्यं मुनिशार्दूल नो वचः कृपया क्षणाम् ॥ श्रुतिमूलमहो यच्च वेदाध्ययनपूर्वकम् । वेदाङ्गान्यपि सर्वागिण धम्मशास्त्राणि यान्यपि ॥ अधिश्रुतं यथाप्रोक्तं मैत्रेयाय पुरादरात् । +प्रारूपं तत्म+भात्ये कम्तेऽधुना ॥ तस्मादइसिदां तयत्(?) ज्ञानमन्यविशेषतः । श्रेष्ठमिरं हृदिस्थं नो कृपयाशु पराशर ॥ इत्यदीरितमाकर्ण्य मुनिभिस्तु महात्मभिः । प्रहस्यांजलिकृन्नमान् वाक्यमेतदभाषत ॥ श्रीपराशर उवाच । साधु एवं महाभागाः प्रसन्नोऽस्मौति यन्मजः । उत्तिएन्त्वनुदास्यामि वरयाशु यथेभितम् ॥ ऋषय ऊचुः । नमस्तेऽतीन्द्रियज्ञाय तुयोऽसि यदि केवलम् । नेत्रभूतं श्रुतेर्यस्माज्ज्योतिःशास्त्रं प्रप+ पनः ॥ सम्यग् येनाखिलं सूक्ष्मं कालज्ञानं हि लक्ष्यते । प्राप्ते कलौ युगे घोरे धर्मः पापाधिको मतः ॥ खगाः स्थानच्युताः किंचित्++स्तेभ्यः फलं तथा । कालाधोनं जगत्सवं यतः कालो न लक्ष्यते ॥ तत्रादौ तत् स्थितिज्ञानं ब्रह्माङ्गोत्पत्तिपूर्वकम् । सर्वेषामब्दनामानि कथयख महागुरो॥ . For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy