SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 112 ) 6951. 7148. Substance, country-mado paper. 81 x 4 inches. Folia, 33. Lines, 12 on a page. Character, Jaina Nāgara of the 19th century. Appearance, fresh. A vade-mecum of an astrologer in Sanskrit and in Hindi topics. Beginning: अथ सपुच्छसशिखकेतुतारोदयफलं ; 2B, इति केतूदयफलं समाप्तं ; 3A, इति सूर्यपुत्रफलं ; इति यमसूत्रफलं ; 3B, इति केतूदयफलं; 4A, इति प्रसूतिः; 4B, इति षट्शाकबंधनृपाः; 5A, इति राजमन्त्रिज्ञानं ; इति चौरज्ञानं ; व्यथ सभाचौरज्ञानं ; 5B, अथ पुत्रपुत्रीज्ञानं ; अथ पुरुषस्त्रीजन्मपत्रीकथनं ; अथ म्तजीवितपुरुषस्त्रीज्ञानं ; अथ म्रत्यज्ञानं ; 7A, इति द्वादशलमायुर्विचारः; 8A, इति ग्रहणं; अथ दिनप्रवेशकुडिलिकाभावाध्यायो लिख्यते ; 8B, इति रविभावफलं ; 9B, इति चन्द्राहफलं ; 10A, इति भौमफलं ; 10B, इति बुधफलं ; IIB, इति गुरुफलं ; 12A, इति भ्टगुफलं ; 12B, इति शनिफलं ; इति दिनप्रवेशकुडिलिकाभावाध्यायः संपूर्णः ; 14A, अथ चन्द्रस्पएकरणविधिः; 20A, अथ व्रतविधिः; इत्येकादशीव्रतं ; 20B, अथ मुहूर्त परिहारः ; 21A, अथ ग्रहणवार्ता; 23A, संपूर्ण ग्रहणं ; 23B, अथ लघमहादेवौग्रहस्पएकरणं 25A, इति श्रौलघमहादेवी समाप्ता। . Foll. 25B-31 are full of astrological tables and diagrams. 32A, अथ मुरिज्ञानप्रश्नः ; अथ डेक्काणफलं ; अथ रसलक्षणं ; 32B, अथ गर्भचिन्ता ; अथ विद्याचिन्ता ; 33A, इति नारदसंहितायां प्रश्ननिरूपणं समाप्तं ; अथ प्रवासाध्यायो लिख्यते । The MS. ends abruptly. For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy