SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 113 ) 6952. 8212. खवायन or रोमकसिद्धान्तः। Khavāyana or Romakasiddhānta. Substance, country-made paper. 12x6 inches. Folia, 29. Lines, 14 on a page. Extent in slokas, 1,000. Character, Nagara of the 19th cen. tury. Appearance, discoloured. Complete. It begins : ॐ नमः श्रीकृष्णाय । श्रीरोमकसिद्धान्ताय नमः ॥ धमपुत्रं रोमकाचार्यो वदति । पुनरेव प्रवक्ष्यामि पूटणु पुत्र प्रयत्नतः । सप्तही पावतौ पृथ्वी याकार तस्य विस्तरम् ॥ १ ॥ जम्बुद्दौयं कुशदीपं चन्द्रदीपमथापरम् । शाल्मलं लक्षगोमेद पुष्करं च तथायरम् ॥ २ ॥ अशोकोटि भवेत् संख्या जम्बुद्दीपस्य मण्डलम् । त्रिकोण मंडला भूमिः शकटाकारः प्रवर्तते ॥ ३ ॥ कुशौय भवेत् संख्या प्रमाणं कोटित्रिंशति । मण्डलं धनुषाकारं योजनानां प्रमाणतः ॥ ४ ॥ चन्द्रदीप भवेत् संख्या घटि कोटित्वमेव च । चन्द्राकारार्द्धरूपेण प्रमाणं शास्त्र वर्त्तते ॥ ५ ॥ उत्तर गोल भवेत् संख्या पष्टिः कोटिप्रमाणतः । चतुःकोणं महाकारं देवता तत्र वर्त्तते ॥ ६ ॥ पूर्वगोलपरिज्ञान कोटिपञ्चाशमेव च । वर्त्तलं द्राख्यते रूपं शब्दशास्त्रः प्रवर्तते ॥ ७ ॥ विंशकोटे सुविस्तारे प्लक्षदीप प्रवर्त्तते । खड्गाकारं भवेद्रयं वदते शास्त्रमानतः ॥ ८॥ शाल्मलोद्दीप भवेत् संख्या त्रिंशत् कोटि भवेत् सदा । मण्डलं मण्डलाकारं टण धन प्रयत्नतः ॥ ६ ॥ For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy