SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir II. JYOTIŞA-SAMHITĀ (NATURAL ASTROLOGY). 6950. 74. केतदयफलम् । Ketudayaphala. This is an incomplete MS. and is well noticed in L. 858. It is a work on comets and their effect on the terrestrial affairs. Begins thus : श्रीगणेशाय नमः। उदयास्तमयं केतोगणितेन प्रकाश्यते । ज्ञातुं ख-दिव्य-भौमाश्च यतस्ते त्रिविधा मताः ॥ १ ॥ एकोत्तरशतं त्वेके सहस्रम यड [युतं] विदुः । एकश्च बहुधा भाति प्राह वै नारदो मुनिः ॥ २ ॥ यावन्त्यहानि दृश्यन्ते तावन्मासे फलं भवेत् । मासैः समाश्च विज्ञेया इत्यचुर्मुनयः किल ॥ ३ ॥ सुस्निग्धो रुचिरः सूक्ष्मो ऋजुः शुलः शुभप्रदः । विपरीतश्चाशुभः केतुस्विशिखेन्द्रधनुःप्रभा ॥ ४ ॥ Folio 14 ends thus : प्राजेशनक्षत्रगते कलानिधौ शुभाश्च वाता गगनं निम्मलम् । म्गाहव(?)गाशातदिगानना यदा नन्दन्ति लोका सुखिनस्तदा स्यः ॥ मञ्जिष्ठांशुककौशेयखर्णक्रौञ्चसमप्रभाः । प्राच्छिन्नमूलाः सुस्निग्धाः शु......... Incomplete. For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy