SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( 647 ) शङ्करं शङ्करं नत्वा सर्व्वशास्त्नम् । सेविनं सर्व्वधर्म्माणां कान्यकुब्जकुलोद्भवम् ॥ वक्ष्ये प्रकाश एतस्मिन् गुरुशिष्यादिलक्षणम् । दीक्षां विना भगवतो भक्तिर्न स्यात् कथञ्चन ॥ Colophons : 7B, इति श्रीनारायणभट्टविरचितायां साधनदीपिकायां गुरु + + + लक्षणः प्रथमः प्रकाशः । 16A, इति श्रीनारायणभट्टविरचितायां साधनदीपिकायां सेवालक्षणो द्वितीयः प्रकाशः । 23A, टतीयः प्रकाशः। 34A, • चतुर्थः प्रकाशः | 36B, ० पञ्चमः प्रकाशः। 45A, ० षष्ठः प्रकाशः । 50A, इति श्रीनारायणभट्टविरचितायां साधनदीपिकायां सप्तमः प्रकाशः । ० Acharya Shri Kailassagarsuri Gyanmandir Leaves 50B-53A contain extracts from the Sarasvata Samhita and the Bṛhatkalottara on the subject of the bathing ceremony of Viṣṇu. Viśvanāthasimha. 6494. 7955. मन्त्रार्थनिर्णयः । Mantrārthanirnaya. Substance, country-made paper. 13 2 x 42 inches. Folia, 33. Lines, 7. Extent in Ślokas, 500. Character, Bengali. Appearance, old. Complete. Beginning : It seeks to demonstrate the supremacy of the worship and mantra of Rama and gives an esoteric meaning of the latter. For a Kavya work by Viśvanatha dealing with the story of Rāma cf. Rāmacandrāhmika ( ASB. VII. 5255-6). नत्वा श्रीरामचन्द्रं सकलगुणनिधिं कामदं यस्य नाम गौरीगौरीशपादौ गणपतिचरणौ वायुस्रुनोस्तथाङ्घौ । For Private and Personal Use Only
SR No.020275
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 08 Part 02
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Chintahran Chakravarti
PublisherAsiatic Society
Publication Year1940
Total Pages340
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy