SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 646 ) मध्यनकारेण सर्वत्र निर्वाहः। पुनश्चतुर्थपादस्तु पंक्तिप्रथमेनाक्षरेण शेषाक्षरेण सह दयं वयं कृत्वा चतुर्थपादं लिखेत् । एवं चक्रबन्धेन 'लोकं विलिख्य प्रतिपंक्तौ घण्ठाक्षरेण तौयाक्षरेण च ग्रन्थकारस्य ग्रन्थस्य च नाम सम्यगायाति । केशवेन कृता क्रमदौपिकेयमिति । ऊनविंशाक्षरोऽयं 'लोकः । श्रीमज्जगन्नाथसुतो वरेन्द्रो गोविन्दशर्मा क्रमदीपिकायाः । कर्पूरवर्त्या कुरुते विशेष प्रोद्दीपनं तत् श्रीकृष्ण पूजाक्रम यो वर्धयेत्तस्य विरद्धिरेव यो नाशयेत्तस्य विधिः प्रमाणम् ॥ Narayana Bhatta. 6493. 4114. साधनदौपिका। Sadhanadipiki. Substance, palm-leaf. 171x1} inches. Folia, 1-50. Lines, 7 to 10. Extent in slokas, 2,900. Character, Udiyā. Appearanco, coiled. Complete. This deals with the details of the worship of Visni. A MS of the work is fully described in L. IV. 1721. Two MSS are noticed in Ulwar. 1529 and Peters. 4. No. 1161. Beginning : श्रीकृष्णं परमानन्दं सच्चिदानन्दरूपिणम् । वन्दे गुरु कृयासिन्धं वैधावाचारसिद्धये ॥ सदाचाराविरोधेन मन्त्रशास्त्रानुसारतः । साधनस्य हि भावस्य दौपिकेयं प्रतन्यते ॥ For Private and Personal Use Only
SR No.020275
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 08 Part 02
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Chintahran Chakravarti
PublisherAsiatic Society
Publication Year1940
Total Pages340
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy