SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 645 ) The author of the commentary is Govinda Śarman, son of Jagannātha. Beginning : यस्य प्रपञ्चात्मकवेणुनादसम्पूरितश्रोत्रसमस्तजन्तुः । त्यक्ता प्रपञ्च कमपि प्रपेदे नित्यं नमो नन्दसुताय तस्मै । मूर्जी वन्दे श्रीगुरुपादपद्म युगप्रभालङ्कातरत्नपीठम् । यस्यान्तिके भूपतिकोटिशीर्ष कोटौररत्नावलिदीपिता भूः ॥ श्रीमज्जगन्नाथसुतो वरेन्द्रो गोविन्दशा क्रमदीपिकायाः । कर्पूरवर्त्या कुरुते विशेष प्रोद्दीपनं स्नेहलवैः कवीनाम् ॥ क्वचित् समासैः पृथगेव वाच्यम् क्वचिद्विधेयः पदयोर्विसन्धिः । ग्राम्येण शब्देन निगढ़शब्दे __ वाच्यं यथा येन प्रकाशितं स्यात् ॥ श्रीकृषापूजाक्रमदीपिकायाः कर्पूरवत्तिं परिवर्द्धयख। यो वर्द्धयेत्तस्य विद्धिरेव यो नाशयेत्तस्य विधिः प्रमाणम् ॥ व्यथ तावदभौयप्रचयप्रतिबन्धकदुरितनिवारणपूर्वकचिकौर्षितप्रबन्धावयम्भपरिहानार्थं शिवाचारपरिपालनार्थं ग्रन्थकारः सकलभुवनैकनायकचराचरगुरोः वागीश्वरस्यानुस्मरणपूर्वकमाशौर्बाद खरूपं मङ्गलमातनोति कलात्तमायेत्यादि । End : लिखनं यथा प्रतिपादस्य दशमाक्षरो नकारः स नकारो मध्ये विलिख्य उपर्युपरि पंक्तित्रयेण पादत्रयं लिखेत् । प्रतिपंक्त्या एकेन For Private and Personal Use Only
SR No.020275
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 08 Part 02
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Chintahran Chakravarti
PublisherAsiatic Society
Publication Year1940
Total Pages340
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy