SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 648 ) श्रीमज्ञानखरूपं सरसमतिगुरु श्रीप्रियादासमोशं व्याख्यातुं (न्त) राममन्त्र निजमतिसदृशं वन्दते विश्वनाथः ॥ यतो वाचो निवर्तन्ते अप्राप्य मनसा सहेत्यादिश्रुतिप्रतिपाद्यः श्रीरामचन्द्र एवातः सर्वतः परत्वं तस्य ज्ञात्वार्थं करोमि । तनुमनोवचनागोचरीराम इति नामैव निर्वात्वात् । End : अतो नारायणाद्यवतारी श्रीसन्दावनविहारी परमेश्वर एनमेवोपासते। ततः प्रमाण रामस्यातिप्रियं नाम रामस्येव सनातनम् । रात्रिन्दिवं ग्राणन्नेघ भाति वृन्दावने स्थितः ॥ इति शुकसंहितायाम्। पूजितो नन्दगोपाद्यैः श्रीकृयो नापि पूजितः । भद्रया महिषोभिश्च पूजितो रघुपुङ्गवः ॥ इति उन्दावनं परित्यज्य पादमेकं न गच्छतीत्यादिवचनानि यत्र ब्रह्मवैवर्ते, सन्ति तत्रैव एते सर्वे अवताराः सर्वेश्वरा रघुनन्दनमेवोपासते इत्यपि प्रसिद्धम् ॥ सर्वमन्तमहाराज सर्वेषां समुपासित । विश्वनाथस्य सर्वस्य मन्त्रराज नमोऽस्तु ते ॥ Colophon : इति सिद्धिश्रीमहाराजाधिराजश्रीमहाराजाश्रीराजाबाहादुरश्री सीताराम चन्द्र कृपा पात्राधिकारिश्री विश्वनाथसिंहदेव कृतौ मन्त्रार्थनिर्णयः संपूर्णः । Post-colophon Statement : शुभमस्तु सर्वेषां ॥ सन १२५७ साल ६ आश्विन । For Private and Personal Use Only
SR No.020275
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 08 Part 02
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Chintahran Chakravarti
PublisherAsiatic Society
Publication Year1940
Total Pages340
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy