SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 12B, श्री ईश्वर उवाच । www.kobatirth.org ( 171 ) त्वां मुक्का नास्ति मे कश्चित् इष्टो पार्व्वतिनन्दन । यस्याहं कथयिष्यामि एतत् परमकारणम् ॥ 13A, अभावभावना येषां प्रभावन्तत्त्वनिश्चयात् । व्यभावगतचैतन्यास्ते मुक्ता नात्र संशयः ॥ व्यभावलब्धसंघातं यैर्गृहीतं नरेश्वरैः । दुस्तरं तेपि निस्तीर्णा महामाया भवार्णवे ॥ aौत्रेणापि न दह्येत घोरसंसारवह्निना । ये प्रविष्टा महात्मानो व्यभावविमलाम्भसि || क्रोधदंद्रो दुराधर्ष माया-कुटिलविग्रहः । भावभाविनां पुंसां किं करोति भवोरगः ॥ लोभजिह्वा महामाया संसाररजनीचरः । शून्यसंधरतानां तु नराणां स पराङ्मुखः || Chapter VI (Fol. 15B): 15B, श्रीकार्त्ति ++++। --- + वाधिदेव ईशान सर्व्वज्ञ सुरपूजित ( : ) । प्रत्यक्षं दर्शयं देव त्यज वक्रोक्ति शंकर | श्रीशङ्कर उ ++। ++ पश्य महासेन व्यनन्तं सर्व्वतोमुखं । महाज्ञानार्णवं शान्तं यं ज्ञात्वा वत्स मुच्यते ॥ Chapter VII (Fol. 17A):[कार्त्तिके]य उवाच । Acharya Shri Kailassagarsuri Gyanmandir तत्प्रसादाच्च देवेश व्यज्ञानतिमिरं वनं । ज्ञानसूत्र-समायोगात् विस्तीर्णं मन तत्क्षणात् ॥ ++++य नामानि च्वनामस्य सुरेश्वर । शिवस्य सूक्ष्मरूपस्य येन मे निश्चयो भवेत् ॥ For Private and Personal Use Only
SR No.020274
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 08 Part 01
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Chintahran Chakravarti
PublisherAsiatic Society
Publication Year1939
Total Pages616
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy