SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir End: (प्रदीप ) दाश्वान् । पह मर्षण इति चौरादिकस्याधृषाद्वति विभाषितणिचः क्वसौ साह्वानिति रूपम्। चक्रमिति घप्रर्थे कविधानमिति कः। Beginning: (भाष्य) एकाचो द्वे प्रथमस्य । एकाच इति। किमयं बहुव्रीहिःएकोऽच् यस्मिन् स एकाच । एकाच इति आहोश्चित् तत्पुरुषोऽयं समानाधिकरणः । End : - (भाष्य ) अस्ति पुनरन्यत्रापि यवचित् मिहिर्मार्थे वर्तते । अस्तीत्याह मिहेर्मेघः। मेघश्व कस्माद् भवति-अपो ददातीति। Post-script : श्रीपा(प)तञ्जलि (:) ययति ( जयति )। Commences from VI. i. 1 and continues up to certain portion of VI. i. 12. 35 I. M. 411. The Same Substance : Country-made paper. Size : 102 x 4 inches. Folios 9-102. Lines 8. Script : Nagara. Appearance : old. Incomplete. Date : Sam 1643. Beginning : ...ल्लोप आदुधदात्तत्वं भिल्लक्षणं बाधेत तदा प्रत्ययस्यादुदात्तत्वादुदात्तनिवृत्तिस्वर ईकारस्य स्यादेव। कंसिकीति कंसेन कीता। कंसाटिठनिति टिठनि डीपि च ठकारस्याकृत इकादेशे उदासत्वं मन्यते। [ 20. ] For Private and Personal Use Only
SR No.020268
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 02
Original Sutra AuthorN/A
AuthorNarendrachandra Vedanttirtha, P B Chakravarti
PublisherAsiatic Society
Publication Year1973
Total Pages244
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy