SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समर्थः पदविधिः। विधिरिति कोऽयं शब्द इति। अर्थानिश्चयात् सन्देहे सति प्रश्नः। किं भावसाधन उत कर्मसाधनः । तत्र भावसाधने पदानां विधीयमानत्वात् कर्मणि षष्ठीतरत्र शेषे षष्ठी। End: मयूर-मयूर इव व्यंसको धूर्तः। छात्र इच व्यंसकः, काम्बोज इव मुण्ड इत्युपमानसमासापवादोऽयं समासः। प्रतिपदघिहितोपमानसमासविषयपूर्वपदप्रकृतिस्वरवाधनार्थ इत्याहुः । Colophon : इत्युपाध्यायजैयटपुत्रकैय्यटकृते भाष्यप्रदीपे द्वितीयस्याध्यायस्य प्रथमे पादे तृतीयमाह्निकम्। पादश्च प्रथमः समाप्तः । Contains the whole of II. i. 34 I. M. 10120. महाभाष्य (प्रदीपसहित) Mahābhāșya with Pradīpa Substance : Country-made paper. Size : 12x51 inches. Folios 1-15. Lines 10-11. Script : Nagara. Appearance : Fair. Incomplete. Beginning: (प्रदीप) एकाचो द्वे प्रथमस्य । एकाच इति किमयमिति। निर्देशस्य समानत्वात् भिन्नार्थत्वाञ्च एकवचननिर्देशाञ्च द्वयोर्युगपदायितुमशक्यत्वाद्धलादिः शेष इत्यादेबहुव्रीहिलिङ्गस्य दर्शनाही इणः कितीति तत्पुरुषलिङ्गोपलम्भात् स्वरस्य दुरवधारणत्वादेकश्रुत्या वा सूत्रपाठात् स्वरान्निश्चयाभावात् प्रश्नः। [ 19 ] For Private and Personal Use Only
SR No.020268
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 02
Original Sutra AuthorN/A
AuthorNarendrachandra Vedanttirtha, P B Chakravarti
PublisherAsiatic Society
Publication Year1973
Total Pages244
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy