SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5186 A DESCRIPTIVE CATALOGUE OF End: पुत्रार्थी लभते पुत्रान् धनार्थी लभते धनम्। विद्यार्थी लभते विद्यां मोक्षार्थी मोक्षमानुयात् ॥ इत्येतद्रुद्रकवचं पवित्रं पापनाशनम् । मुच्यते सर्वपापेभ्यो रुद्रलोकं स गच्छति ।। Colophon: श्रीरुद्रकवचं संपूर्णम् । No. 7085. रुद्रकवचम् . RUDRAKAVACAM. Pages, 3. Lines, 8 on a page. Begins on fol. 148a of the MS. described under No. 781. Complete. Similar to the above. Beginning : : : प्रणम्य शिरसा देवं स्वयंभूर्भूवनेश्वरः । एकं सर्वगतन्देवं सर्वलोकमहेश्वरम् ।। रुद्रकौचं प्रवक्ष्यामि अङ्गप्राणाभिरक्षितम् । अहोरात्रं प्रसादेन रक्षार्थ देवनिर्मितम् ॥ अस्य श्रीरुद्रकवचस्तोत्रमन्त्रस्य अघोर ऋषिः, अनुष्टुप् छन्दः, मृत्युञ्जयत्रियम्बकरुद्रो देवता; हां बीजं, श्रीः शक्तिः, हूं कीलकं, मम इष्टकाम्यार्थनित्या(सिद्ध्यर्थ श्रीरुद्रप्रसादसिद्ध्यर्थे जपे विनियोगः । End: रुद्रो ममाग्रतः पातु पृष्ठतः पातु शङ्करः । त्राहि मां पार्वतीनाथ त्राहि मां त्रिपुरान्तक । त्रिसन्ध्यं कीर्तयेद्भक्तया प्राप्नोति परमां गतिम् ॥ Colophon: रुद्रकवचं संपूर्णम् ॥ For Private and Personal Use Only
SR No.020239
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 14
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages420
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy