SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ब्रह्मोवाच End: www.kobatirth.org THE SANSKRIT MANUSCRIPTS. Colophon : रुद्रो ममाग्रतः पातु पृष्ठतः पातु शङ्करः । कपर्दी दक्षिणं पातु वामपार्श्व तथा हरः ॥ त्राहि त्राहि जगन्नाथ त्राहि त्राहि जगन्मय । त्राहि मां पार्वतीकान्त त्राहि मां भक्तवत्सल || आसन्ध्यं कीर्तयेच्छक्तया प्रयाति परमां गतिम् । मुच्यते सर्वपापेभ्यो रुद्रलोकं स गच्छति । इति वायुपुराणे रुद्रकवचं संपूर्णम् ॥ Acharya Shri Kailassagarsuri Gyanmandir No. 7084. रुद्रकवचम्. RUDRAKAVACAM. Pages, 2. Lines, 8 on a page. Begins on fol. 130a of the MS. described under No 119. Complete. Similar to the above. The popular belief regarding the religious efficacy of this Mantra is well expressed in the concluding stanzas. 5185 Beginning: अस्य रुद्रकवचस्य अनुष्टुप् छन्दः, दूर्वा स भगवानृषिः, त्रियम्बकरुद्रो देवता ; ह्रीं बीजं, हों शक्ति:, हैं कीलकं, श्रीसदाशिवमहादेवप्रीत्यर्थे जपे विनियोगः । प्रणम्य शिरसा देवं सर्वदेवमयं प्रभुम् । महादेवप्रसादेन दूर्वासमुनिकल्पितम् ॥ अथातो रुद्रकवचं प्रवक्ष्याम्यानुपूर्विकम् । रहस्यं देवदेवेश रक्षार्थ निर्मितः (तं ) पुरा || रुद्रो मामग्रतः पातु पृष्ठतः पातु शङ्करः । कपर्दी दक्षिणे पातु वामपार्श्वे हरो हरः । For Private and Personal Use Only
SR No.020239
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 14
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages420
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy