________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
5388
A DEBORIPTIVE CATALOGUE OF
No. 7440. श्रीविद्यान्यासः,
ŚRÍVIDYANYĀSAH. Pages, 7. Linea, 10 on a page.
Begins on fol. 1776 of the MS. described under No. 124. Complete.
On the ceremonial touching of certain parts of the body while repeating the syllables T, AT, I as a preliminary to the proper use of the Srividyāmantra. Beginning:
तत्रादौ विद्यान्यासः--
अस्य(:) श्रीविद्यायाम्(:)आनन्दभैरव ऋषिः, दैवी गायत्री छन्दः, श्रीमहात्रिपुरसुन्दरी देवता, मूलाधारे ऐं बीजाय नमः, पादौ(दे) सौः शक्तये नमः, हाद क्लीं कीलकाय नमः, करसम्पुटे श्रीविद्याङ्गत्वेन करशुद्धिन्यासे विनियोगः । End :
महासौभाग्यजननि महामोक्षप्रदशक्तिसच्चिदानन्दपरब्रह्मस्वरूपिणी श्रीमहात्रिपुरसुन्दर्यम्बाश्रीपा-इति मूर्धादिपादान्तं त्रिर्व्यापकं विन्यस्य ततः क्लीमित्युच्चार्य शक्त्युत्थापनमुद्रां प्रदर्श्य हीमित्यनेन मुचेत् ॥
No. 7441. श्रीविद्यान्यासः.
SRIVIDYANYASAH. Pages, 16. Lines, 24 on a page.
Begins on fol. 13la of the MS. described under No. 6643. Complete.
Similar to the above. Beginning:
कारणात्प्रसृतं न्यासं दीपादीपमिवोदितम् । एवं विन्यस्य देवेशि स्वाभेदेन विचिन्तयेत् ॥ ततश्च करशुद्धयादिन्यासं कुर्यात्समाहितः ।
For Private and Personal Use Only