SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TAE SANSKRIT MANUSCRIPTS. 5389 तत्रादौ विद्यान्यासः-- अस्याः श्रीविद्यायाः आनन्दभैरव ऋषिः, दैवी गायत्री छन्दः, श्रीमहात्रिपुरसुन्दरी देवता, मूलाधारे ऐं बीजाय नमः, पादौ(दे) सौः शतये नमः, हृदि क्लीं कीलकाय नमः, करसम्पुटे श्रीविद्याङ्गत्वेन करशुद्धि. न्यासे विनियोगः । End: जगदाकर्षणकरी जगत्कारणरूपिणीम् । सर्वमन्त्रमयीं नित्यां परमानन्दनन्दिताम् ॥ बालार्कमण्डिताभासं(न्तां) चतुर्बाहुं त्रिलोचनाम् । पाशाङ्कशधनुर्बाणान् धारयन्तीं शिवां भजे ॥ No. 7442. श्रीविद्यामन्त्रः. ŚRÍVIDYĀMANTRAĦ. Pages, 3. Lines, 5 on a page. Begins on fol. 159a of the MS. described under No. 537. Incomplete. un details connected with the repetition of the fifteen-syllabled Srividyā mantra addressed to the goddess Tripurasundarī, the presiding deity of this Mantra. Beginning : हां इति नेत्रमन्त्रेण निरीक्षणं, हूः इत्यस्त्रमन्त्रेण सम्प्रोक्षणं, हः इत्यस्त्रमन्त्रेण दभैस्ताडनं, मूलमन्त्रेण सम्प्रोक्षणं, तत्रासनं परिस्तीर्य, तत्र पद्मं विलिख्य, तत्रोपविश्य उत्तिष्ठन्तु--रभे । End: ममोपात्तदुरितक्षयद्वारा श्रीमहात्रिपुरसुन्दरीमुद्दिश्य श्रीमहात्रिपुरसुन्दरीदेवताप्रीत्यर्थ श्रीविद्यापञ्चदशाक्षरीमन्त्रजपं करिष्ये तेजोमयं ध्यात्वा ततो मूलमन्त्रेण प्राणायामत्रयं कृत्वा. 484 For Private and Personal Use Only
SR No.020239
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 14
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages420
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy