SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A DESORIPTIVE CATALOGUE OP चन्त.. वात् । न...प्यादिवहोरात्रो...स्वाहत्यादि मन्त्रकहोमसद्भावेऽपि तेषां रात्रिमात्रदेवत्यत्वाभावादुत्पत्तिशिष्टमन्त्रान्तरावरोधाचागत्यन्तराभावे च मन्त्रमन्त्रलिङ्गादेव सामान्यसंबन्धस्यापि सिद्धरम्यासेन सङ्ग्यापूरणं सामिधेनीष्वभ्यासप्रकृतित्वादिति दरमाध्यायाधिकरणे अन्यकृतवाङ्गीकृता । तत्र...नु ब्रूयात्प्रतिष्ठाकामस्येत्यादि सामिधेनी विवृद्धिश्रवणे दर्शपूर्णमासप्रकरणाम्नाताभ्या प्रवीवाजीया........ नामाप्रेयीनाचा...आगमं कार्य इत्यधिकरणार्थ समाप्य किं पुनरागम्यमानानामृचा. कर्मसंवन्धे प्रपाणे लिङ्गे हि सामान्यतः ऋतुसंबन्धप्रमाणमपेक्ष्य द्वारविशेषमात्रेण... शङ्कासद्भाव्य एकविंशत्यादि सङ्ख्याविधानसापादगत्यायाः काचिदमिलिङ्गाऋचोदाशतर्याभ्य आगमवितव्या इति समाहितमित्याश. पामिः पद्य....योजकम् । अतो लिङ्गमात्रेण विनियोगेनैतदुदाहरणमित्यस्वारस्यं ययपीत्यनेन ध्वनितम् फलवदत्वेनेति ॥ End: प्रयोगब्चोदनाभावादकत्वमविभागात् ॥ प्राकृत्यधिकरणस्य व्याकरणापिकरणेन सङ्गति दर्शयति । व्याकरणमिति । मवादिशब्दास्साधव इत्युक्त तत्प्रसङ्गाषामर्थचिन्त्यते । इमेगा अत्र....बत्येमानस्य For Private and Personal Use Only
SR No.020237
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 12
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages230
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy