SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir BANSKRIT MANU&ORFT8 5081 धर्मे यद्याप्रमाणं संभवति त... प्रामाण्यप्रतिज्ञापरताया अपि चोदनासूत्रेणास्य दर्शितत्वात् प्रधानभूतचोदनांपा. माण्यप्रतिज्ञातेन तद....तिविशेषोपायतया वा तदं....का. लिङ्गक्रमसमाख्यानात् काम्ययुक्त...मिति तृतीयाध्यायाधिकरणे 'ऐन्द्राममेकादशकपालं निर्वपेत्प्रजाकाम' इत्यारभ्य समाम्नातेष्वैन्द्राग्नादि....विशेषे...स्यादिलिङ्गक्रमेण काम्ययाज्यानुवाक्याकाण्डसमाख्याने प्रदेशान्तरे समाना. तानाम् 'इन्द्रामीरोचनादिव' इत्यादि मन्त्राणां विनियोगः । न तु क्रमसमा........कर्ममात्रे लिङ्गेन विनियोगः । लि. जस क्रत्वपूर्वसामान्यसम्बन्धप्रमाणसापेक्षत्वात् । काम्ये. ष्टिषु क्रमसमाख्यावत् कर्मान्तरेषु तथा भूतप्रमाणाभावात इति....दिति भावः । नन्वष्टम्यां कर्तव्यस्याष्टकाश्राद्धस्यागन्तया सप्तम्या रात्री कर्तव्येष्टकाहामे या....नामन्त्रस्य विनियोजकं स्मृतिवाक्यमस्ति....जुहोतीत्येवं रूपमित्याशयूथ क्षयति न स्मृतिवाक्यामिति । स्मृत्यप्रामाण्यपूर्वपक्षवादिना स्मृतिवाक्यं प्रमाणतयोदाहर्तुमयुक्तमित्यर्थः । ननु तर्हि ...न्यसम्बन्धप्रमाणान्तराभावेऽप्यगत्यात्र लिङ्गमेव सामान्य संबन्धापादनपूर्वकं विशेषविनियोजकं स्यात् । न हि वैदिको रात्रिदेवत्यो होमः। कच्चिदेत...न्वयास्ति ....मा. सान्यायं निवृणुयात् पुरुषमेधे रात्री कृष्णं पिङ्गाक्षमिति विहितस्य पशुयागस्य पर्थनिकरणाबौत्सर्गविधानेन होमप For Private and Personal Use Only
SR No.020237
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 12
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages230
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy