SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6080 A DESORIPTIVE CATALOGUB or वादादेरिति सिद्धमित्यनुषङ्गः । अर्थवादादेरपि महावाक्यरूपचोदन.. । चोदनाङ्गाया वो प्रथमपाद एव सिद्धं प्रामाण्यं धर्मप्रमित्युपयोगाभावादिशानिराकरणेन द्वितीयपादे प्रनिष्ठापितमित्यर्थः । एवं क ....स्तस्येति न....यस्यापि चोदनान्तर्गतत्वात प्रथमपाद एव प्रामाण्यं सिद्धम् । नामधेयपादे तु धर्मप्रत्ययक्रोडीकतनामधेयत्वरूपप्रकारविशेषव्युत्पादनमाअमित्याशयेन....स्तस्येत्युक्तम् । वैदिकपरिगृहीतेविति स्मृतीनामपि विशेषणम् । स्मृतिप्रामाण्यविचार...स्वमते चोदनाप्रामाण्यसिद्धयर्थत्वाभावेऽपि संगमयितुं तदभावासिद्धवत्...करोति । यद्यपीति । तर्हि न प्रमाणाध्यायसङ्गतिः। द्वितीयसूत्रे चोदनाया एव प्रामाण्यप्रतिबानादित्याशङ्कायामाह । तथापीति । यद्यपि गुणविधिनाभषेयविचारवत् धर्मप्रत्ययोपात्तप्रकारविशेषविचारोय.... स्मृतिप्रामाण्यपर्यवसायि वेदस्य प्रत्यक्षावगतिरेव धर्मप्रमित्युपयोगे प्रकारो न भवति । किन्तु स्मृतिलिङ्गतत्समान ... विषयवेदा...ज्ञानजन्यानुमितिरपीति प्रकारविशेषव्यु. त्पादनेन स्मृतीनामपि वेदमूलतया प्रामाण्यसिद्धेः। अनेन रूपेण स्मृतिप्रापाण्यविचारसत्तेः कथं लक्षणक इत्ये.... ल....युक्तमिति प्रथमपादे रूपितत्वाच । तथापि यसप्रत्यय. प्रकृतिभूतेन किमंशेन प्रथमसूत्रे विचार्यत्वेन प्रतिझाते For Private and Personal Use Only
SR No.020237
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 12
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages230
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy