SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5060 A DESORICTIVE CATALOGUB Or न तव्यप्रत्ययेन स्वाध्यायस्य माव्यत्वं सम्मवति । तथात्वे अपुरुषार्थसाध्यकमावनायां विरप्रवर्तकस्वापचेः । कोपयुक्तार्थता....र्थत्वे संभवत्यदृष्टार्यत्वायोगात् यो तेन तव्यप्रत्ययेनसाध्यत्वोक्तावपि सकू. नितिवत् करणत्वे लक्षणा । रेवतीवारवन्तीयवद्रावना. विशिष्टभावनाविधिरयमिति पितृचरणाः । End: ___ अनुषलो ॥ अत्रापि यजुम्परिमाणानार्थमनुपावि. चारः । ननूपसत्प्रकरणे 'याते अमेऽचाशया तनूषिष्ठो गहरेष्ट'इत्यनन्तरं पवित्रस्य 'याते अमेरजाशया' 'याते अमे हराशया'इति मन्त्रदयस्याध्याहारेणैव शेषपूरणम् । न तु वरित्यस्य पूर्वस्यानुषण । आयस्यान्ते पाठदर्शनेन उत्तरयोरप्याकांक्षावेलायां अवै. रूप्येणान्त एव पाठात् तेनानुषङ्गयुक्तयोरेव मन्त्रत्वम् । एवं शेषिभूतमन्त्रदयस्वाकांक्षमा... । Subject: Sāstramälāvrtfi. Ramarks:-The Ms. is in a fairly good condition. On the title page is given, कमलाकरपुत्रानन्तभट्टप्रेषितमिदं पुस्तकम् नीलकण्ठ दीक्षितस्य शास्त्रमालाव्याख्यानं । मीमांसाविषये प्रथमाध्यायस पत्राणि ॥ For Private and Personal Use Only
SR No.020237
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 12
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages230
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy