SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Burnell's www.kobatirth.org SANSKRIT MANUSCRIPTS || शास्त्रमालावृत्तिः ॥ 6862. ŚĀSTRAMĀLĀVRTTIH. Babstance--Paper. Catalogue No. 2078. Page 84. Left column. Size—-11x42 inches. Sheets-19. Lines-10 to a page. Script - Devanagari. No. of Granthas--500, Author-Anantabhatta. Incomplete. Not printed. Beginning: 634 सूर्यवंशावतंसाय दशस्यन्दनसूनवे । जग (द्वारा) पहाराय जानकीपतये नमः ॥ मीमांसानलिनीभानुं नत्वा श्रीकमलाकरम् । तत्सूनुना त्वनन्तेन शास्त्रमाला विविच्यते ॥ कमलाकर भट्टाख्यैः श्रीतातपादैः कृते तु शास्त्रमालाख्ये । ग्रन्थे वृत्तिः क्रियतेऽ नन्तेन तत्सूनुना विशदा ॥ अथातो धर्मजिज्ञासा ॥ Acharya Shri Kailassagarsuri Gyanmandir ननु स्वाध्यायोऽध्येतव्य इत्यध्ययनविधौ स्वाध्यायस्य कर्मोत्पन्नतव्यप्रत्ययेन साध्यत्वावगतेः पारायणायुपयुक्तत्वात् अक्षरग्रहणमेव भाव्यम् । ततश्च विचारायो मा... रभ्यं शास्त्रमत आह- स्वाभ्यायो व्यर्थधीहेतुः न विचारं विना भवेत् । तदर्थे शास्त्रमारभ्यं जिज्ञासासूत्र ईरितम् ।। For Private and Personal Use Only 5059
SR No.020237
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 12
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages230
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy