SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A besed. ETIVE CATALOGUE OY नाटकनामधेयरूपकनिरूपणापदेशेन सकलपुलार्यसम्पा. दनसन्तानायमानमनन्तातनयानधनचकोशिकाचन्द्ररामच. न्द्रचरितगुणवर्णनं मनसि निधाय चिकीर्षितस्य नाटकप्रबन्धस्याविघ्नपरिसमाप्तिप्रचयगमनमाशासानः * * नाटकादौ काव्यां पूर्वरङ्गप्रसाधनाङ्गभूतां नान्दीमाचरति ॥ निष्प्रत्यूह मिति ॥ End: ॥निष्क्रान्ताविति ॥ त्वचास्य प्रत्यक्षरामरूपनेतृचरितत्त्वाद्वालिषधार्थेनावान्तसर्थत्वेन व्यवहितस्य सीबानयनरूपप्रकृतार्थस्य सीतादेव्याः प्रवृत्तिमम्वेष्टुमित्य. नेन बिन्दुना व्यक्तीभूतेन सहितत्वात् वालिवमिमितकल्पनादिनानाविधसंविधानवीररौद्रकरुणशृङ्गाररूपनानार - साश्रयत्वाचावगन्तव्यम् । तदुक्तम् । “प्रत्यक्षनेतृचरितो बिन्दुव्यक्तिपुरम्सः । अङ्को नानाप्रकारार्थसंविधानरसा. श्रयः" इति ॥ भद्रम् ॥ Colophon: इति श्रीमत्परमहंसपरिव्राजकाचार्यकृष्णाश्रमपादशिष्यरामानन्दाश्रममु. निविरचिताभसनर्घराघवव्याख्यायां इष्टार्थकल्पवल्लरीसमाख्यायां पञ्चमोऽङ्कः ॥ श्रीशिवार्पणमस्तु ॥ श्रीहालास्यपतये नमः । विकृति संवत्सरे माघमासे कृष्णपक्षे अभायामिष्टार्थकल्पवल्लरीसमाख्या. नर्घराघवनाटकटीकायाः पञ्चमोऽयमकः पूर्णतामाप ॥ Subject : ' Anargharaghavavyakhya, otherwise known as Intirthakalparallari. 1-5 acts. For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy