SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3323 BANSKRIT KAITURORUOTI ताम्यामुदभवन्पुत्राश्चत्वारा श्रीनिकेतनाः। विधिमन्त्रार्थनिपुणाश्चत्वारो निगमा इव ॥ ५ ॥ पडदर्शनीतत्त्वविवेककर्ता स्वशिष्यसम्पादितदिग्जयश्री। तेन्वादिमः पण्डितपट्टबन्धः भीकोण्डभट्ठो जयतीह लोके ॥६॥ लक्ष्मीधरस्तदनुजो दक्षिणामूर्तिकिकरः। सर्वविद्वत्कविमतः जयति मातले सुधीः ॥ ७॥ स गार्हस्थ्ये चिरं स्थित्वा जित्वा सर्वदिशः सुधीः । संन्यस्याजनि योगीन्द्रो रामानन्दाश्रमाभिधः ।। ८ । जगत्प्राणास्वादी प्रतिदिनमधस्तात्समुषितः सदा रन्ध्रान्वेषी कुटिलतमवृत्तेन सहितः । द्विजिहाना वभ्यः परुषविषसंस्पृष्टवचनः कथं रामानन्दाश्रममुनितुलामेत्यहिपतिः ॥९॥ स करोति महायोगी मीमांसाद्यपारगः । अनर्घराषवव्याख्यां प्रीतये विदुषां शुभाम् ॥ १० ॥ प्रमादादन्यथाबोधादज्ञानादा विलिख्यते । यदा तन्मया सद्भिः क्षन्तव्यं कृपया मयि ॥ ११ ॥ अथ तत्र भवान्मुरारि म महाकविः प्रसिदकविसार्वभौषः सकलतन्त्रस्वतन्त्रः सङ्गीतसाहित्यसारस्य पारवा . For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy