SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3497 3497 BANSKRIT MANUSORITI मध्ये वारिधिदैत्यपुङ्गवहतामानीय भ्यत्रयीं लोकानामभित्रद्धये समुचितो येनात्मभूः सापितः ।। __ (नान्यन्ते) सूत्रधारः ॥ (कतिचित्पदानि गत्वा) । (पुरोऽवलोक्य)। भगवता जनायिकासनाथेन रानाथेन परिष्कृतायामस्या सभायामलमजकलापाचरणाविलम्बन ।। (नेपथ्याभिमुखमवलोक्य) मारिष, सर्वतन्त्रस्वतन्त्रस्य षड्दर्शनी सागरनिशाकरस्य षड्भाषासार्वभौमस्य प्रतिदिनप्रवन्धीनर्माणपरमेश्वरस्य निशुबकाश्यपान्वयपारावारकौस्तुभस्य धर्मराजमनी. षिणो भागधेयपरिणामेन वेङ्कटेश्वरकविना गृहीतवस्तु राघवानन्दं नाम नाटकमभिनेतव्यमिति । End: तथापि यदि प्रसमो भगवान् इदमस्तु भरतवाक्यम् । वाग्देन्या सममिन्दिरा विहरता वर्षबपो वासवो लोकस्यास्तु सुखाय नीतिनिरता रक्षन्तु पृथ्वी नृपाः । सत्यज्ञानसुखखरूपमनषैरुत्तसितं वाङ्मयै. रात्मज्योतिरुदेतु चेतसि सता यामिन्जगत्कल्प्यते ॥ वसिष्ठः ।। एवं भवतु । रामः॥ (प्रविशामो गृहाभ्यन्तरं मातृजनमानन्दयितुम्) (परिकम्प) ॥ निष्कान्ताः सर्वे ॥ For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy