SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8448 A DESCRIPTIVE CATALOGUE Or पदसन्दर्भमाणदामहाटकपेटकं नाटकम् । तच्च तत्तारग्लक्षणलक्षिततया सर्वातिशयतया मान्या एव वयं परिषदः ।। नटी ॥ अय्यउत्त विज्जमाणेसु विविहेसु गाडएसु कहं अस्स सवातिसायित्तणम् (आर्यपुत्र विद्यमानेषु विविधेषु नाटकेषु कथमस्य सर्वातिशयित्वम् ।) सू ॥ आर्ये किं न जानासि ॥ अवेक्षितं यत्सकदात्मगोचरं पुनः पुनः पुष्यति कामपि स्पृहाम् । परत्र सारस्यधियञ्च बाधते सपश्नुते तत्सकलातिनायिताम् ।। तथाविधं चेदं नाटकमिति ।। सूत्र॥ अस्ति किल चोलेषु प्रशस्तिमानमनवरतमास्तिकविविधविद्वज्जनवेदशास्त्रघोषविभ्राजिष्णुः विष्णुपुरं नाम महानग्रहारः । तत्र कश्चिद्विपश्चित् अखिलकलाकलापदेशिकः कौशिकवंशमुक्तामणिः सूक्तिनिकरपारस्वभिः स्वशिष्णरेव दिगन्तरेषु निरन्तरविस्तार्यमाणयशोवितानः प्राथमिकस्यैव साक्षा... पुरुषार्थस्य षड्वेदिविद्यावल्लभो नाम । म् ॥ आयें न किमिदं श्रूयते । पुरा खलु द्विजास्थानीमा. स्थितस्य ऋग्यजुःसामबहुवारमारोहणावरोहणक्रम For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy