SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SANSKRIT MANUSCRITTS 8449 पाठघाटी परीक्ष्य कैश्चिद्विपश्चिदवतंसैः साकमच्युतरायचूडामणिः मणिभूषणग्रामपारितोषिकप्रदानपुरःसरं प्रयासतौल्येन पुनरीहशीमाख्यामाभिख्यातवान् ॥ नटी ॥ (मविस्मयानन्दम्) । तदो तदो । (ततस्ततः) सू ॥ अथ हि विद्यते तदीयान्वयरत्नदीपस्य तादृशस्य यज्ञनारायणसुधियः पौत्र: कनकसभापतिसुमतेरात्मसंभवः शाम्भवानुकम्पासंपादितविक्षुतविनयादिगुणगणसनाथो वीलि(A)नाथो नाम कविः ॥ सू ॥ (कर्ण दत्वा) एष तावदायें तव भ्राता रचू. डामणिः कल्पितनन्दिकेश्वरभूमिकापरिग्रहः समागत एव । तदावामप्यनन्तरवर्णिकापरिग्रहणाय सज्जीभवावः ।। ॥ इति निष्क्रान्तौ ।। प्रस्तावना ।। End: देवः ॥ (प्रसादातिशयमभिनीय) किं वा भूयः प्रि यमुपहरामि ॥ धर्मध्वजादयः ॥ किमितः परमपि प्रियमस्ति ॥ तथापीदमस्तु भरतवाक्यम् । रक्षन्तु क्षितिरक्षिणः क्षितिमिमा द्राधीयसा तेजसा स्वस्वाचारपथैकचङ्गपविधौ स्वच्छन्दमास्तां जनः । वाग्देवीसहवासकेलिरसिका वर्तेत लक्ष्मी सदा सस्यानावसमृद्धिमिर्वसुमती शस्याभितः(सत्यामिषा) सादियम् ।। ॥ इति निष्क्रान्ताः सर्वे ॥ For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy