SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SANSKRIT MANUSCRIPTS 8447 Remarks :--The Ms. is in decaying condition. This Ms. abruptly ends towards the close of the fourth act. ।। मदनमअरीनाटकम् ॥ 4430. MADANAMAÑJARĪNĀTAKAM. Burnell's Catalogue No. 10384. Page 170. Left column. Substance-Palm leaf. Size--171x1} inches. Leaves-- 89. Lines-7 to a Page. Script-Grantha. No. of Gran. tbas-2000. Author - Vilinātha. Complete. Beginning: कल्याणं स महेश्वरो दिशतु यः कैलासमुल्लासतो धुन्नन्तं दशकन्धरं दृढतरं व्यस्ताविपद्माग्रतः । आगन्तुं बलिमन्दिरस्य रचयत्रायासलेशं विना भीत्याश्लिष्टवतीमतीव गिरिजां प्रीतामतानीरक्षणात् ।। (॥ नान्यन्ते सूत्रधारः॥) (सर्वतो विलोक्य)। (सानन्दातिशयम् ॥) अहो मकुटावतंसमहो विभवधवलीकृतचोलावनीमण्डलस्य समुत्तुकहरिनदीतरङ्गसङ्घतालवृन्तापनीयमानसन्ध्याताण्डवपरिश्रमस्य पुण्डकोदण्डतन्त्रसिद्धान्तविभूषितवामभागस्य भगवतस्तेजिनीवनेश्वरस्य प्रवृत्त एव चैत्रयात्रामहोत्सवः। सूत्र ।। आर्ये किं बिभेषि ॥ यतो मदनमजरीमहो त्सवं नाम वियते मम वशे शृङ्गारविभवशेवपि सरस. For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy