SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8442 A DESCRIPTIVE CATALOGUE OP सूत्र ॥ आश्रितबुधजनपारिजातेन परिचितनावप्रवन्धजातेन रसिकशिखामणिना तेन खलु । नटी ॥ तदोउब मएवि सुअं भरहकुमारपरपराए । जह भावणापुरुसोत्तमाभिधाणणाडाभिणआणिओरण गडाणं जम्म सहलं णो करोति । (तदुपरि मयापि श्रुतं भरतकुमारपरम्परया यथा भावनापुरुषोत्तमाभिधान नाटकाभिनयनियोगेन नटानां जन्म सफलं नः कृतमिति।) नटी ॥ णकेवलं देण । सचण्णसिहामणिना तह ककं । किंदु देण * अजीउरविहाररसिअस्स पणवामिअसरसीकुहरविहरंतराअहंसस्स अिभुआवदाणाणिगदणचउर. विरुदावलीहोंतणिअमवओणिगुंमस्स भअवदो सिरिवें. ङ्कटणाहस्म वासन्तिअमहसबप्पसंगेण समाअदेहिं सबलविजाणिसजाप्रमाणेहिं अय्यमिरहिं वि ॥ (न केवलं तेन सर्वशशिखामणिना तथा कृतम् । किंतु तेन * शेज़ीपुरविहाररसिकस्य प्रणवामृतसरसीकहरविहरमाण राजहंसस्य निजमुजापाटाननिगदनचतुरबिरुदावलीभवनिगमवचोनिगुम्भस्य भगवतः श्रीवेङ्कटनापस्य वासन्तिकमहोत्सवप्रसङ्घन समागतः सकलविवानियायमानैरायमिभैरपि। For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy