SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir BANSKRIT MAITOSORINTI 8443 सूत्र ॥ अये किमेतमपि न जानासि । अस्ति खलु कश्चितुण्डीरेषु श्रीशूरसमुद्राभिधानो नाम महानग्रहारः ॥ तत्रास्ति कधितरुणानिहोत्री षड्दर्शनीसागरपारस्था। शतावधानीत्यपरावधान श्रीश्रीनिवासाध्वरिसार्वभौमः ॥ नटी॥ केण वा ण मुणिअदि सो। (केन वान ज्ञायते सः) सू ॥ स एव विश्वामित्रवंशमुक्तामाणिकृष्णभट्टारकपौत्रः श्रीभवस्वामिभट्टसूनुः लक्ष्मीगर्भसम्भवश्रीकविवादिगजकेसरीभट्टाचार्यः प्रतिदिनप्रबन्धकर्ता तत्ताशसकलविद्याचमत्कृतवादव्याख्यानोपव्यासकौशलेन चोलभूवल्लभेनास्थानीरचितपत्रावलम्बः षड्भाषासार्वभौमः सर्वतन्त्र स्वतन्त्रः श्रीमदभिनवभवभूतिश्रीरत्नखेटश्रीनिवासाध्वरीन्द्रः अत्र प्रबन्धा। यस्यैष वचःसमुल्लास:-- भुविकतिपयैः प्रस्तूयन्ते पदार्थचमरिक्रयाः प्रचुरितपदाटोप: पन्थाः परैबहु मन्यते । परिचितपरानन्दास्वादप्रमोदपचेलिमैः शिवशिवरसोऽस्माभिः श्लाघापरैः परिचीयते ॥ सू॥ किमुच्यते। For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy