SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org SANSKRIT MANUSCRIPTS म्यते । अद्य खलु विकसितानि विलसितानि विविधवि धेयस्य भरतकुलभागधेयस्य । * (प्रविश्य) नटी || सादरम् । अय्य कहं विअ । सूत्र || अहो महती भवदीयकुतूहल परिणतिः मदीयकरणीयनिर्वहणीयतायाम् । इदमाकर्ण्यताम् । अस्ति खलु निस्तुलनिजवितरण गुणनिरस्त समस्तस्वस्त रुप्रशस्तिविस्तारश्री कर्णाटक सहासनप्रतिष्ठापकाचार्यः Acharya Shri Kailassagarsuri Gyanmandir • अनवरत विरचितदशधेनूपधेनु प्रमुख विविधदानपरितोषितमही सुरनाय कालङ्कृतबेङ्गलापुर पोल समुद्रसूर समुद्रप्रमुख महाग्रहारनिर्माणपारीणः फणिपतिशिखरिभवनहरिचरणपरिचरणकुतुककोरकितहृदय श्रीमदार्यक्षत्र कुलचूडामणिः फणिसार्वभौम इव श्रीमन्मणिनागपुरवराधीश्वरः त्रिपुरविजयव धवलाङ्क भीमः बेङ्गलाम्यागर्भशुक्तिमुक्तामणि श्री पोत भूपाल कल्पतरुपचेलिमफलाकारः • अनुजाभ्यां श्रीदिवाकर भैरवनायकाभ्या मुद्धा समानश्रीसूरपनायको नाम । यस्य खलु फणिस्त्रेण श्लाध्ये प्रतिनवसुधाफेनघवले हरस्माभिप्रायश्रवणकलिते भूषणतया । । प्रतापव्याजेन प्रकटितफणारत्न किरणे यवःशेषे न स्वपिति गगनश्रसिह वरः ॥ For Private and Personal Use Only · - 8441
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy