SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8388 A DEBORIPTIVE OATALOQUB OR वैदर्भीरीतिरेकैव चतस्रोऽप्यत्र वृसयः । अशी रसोऽस्य शृङ्गारः केनेदमुपमीयताम् ॥ न ॥ कोणु कि णामहेओ एदंणाड अप्पणेदा। (को नु किं नामधेय एतबाटकप्रणेता।) म् ॥ नन्वस्यैव सभानेतुरनुजन्मा विदितवेदितव्यः कवि लोकमित्रमतिरात्रयाजी। न ॥ जुजइ जुज्जइ । को अण्णो ईरिस हिरबज्जसरसकवि कम्मणिम्मादा । स इल पइरहुवंसादिकत्तेति रसि. अगोहीसु जोहुस्सइ । (युज्यते । कोऽन्य ईदृशनिरवद्यसरसकविकर्मनिर्माता । स किल प्रतिरघुवंशादिकर्तेति रसिकगोष्ठीषु जोघुष्यते ।) सू ।। कविरयं कालिदास इव स्वयमम्बिकादासतया तदाज्ञामन्तरेण निश्वासमपि न करोति । किम्पुनस्तादृशं प्रबन्धम् । नटी ॥ तहत्ति गायति। चलपल्लवहत्याओ महुपरवेहिं कुहूमुहकुहहिम् । अण्णोणेण भणंते काणगलच्छीवसंतलच्छीओ ।। (चलपल्लवहस्तैर्मधुपरवैःहमुखकुहुभिः । अन्योन्येन भणन्तः काननलक्ष्मीवसन्तलक्ष्म्यौ) ॥) सू ॥ (सानन्दम्) आर्ये तवतेन गीतेन परस्परेण सं For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy