SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir BANSKRIT HANUBORITI 3881 कुत्रेको मधुरो रसः क मधुरा वाणीति नो जीवतां कौँ निष्करुणं दहन्ति कवयः कसादिदानीन्तनाः ।। इत्यतो नलचरितम्लोकातासि । मामैवम् । तच्छिचया परिणतं तदतिप्रियञ्च तस्कर्णधारितमभदपि यस्य काव्यम् । तेनेदमद्य निरवद्यरसानुसारि तेने नवं प्रकरणं तदिह प्रयोज्यम् ।। नटी ॥ कुत्त तमाडअम् । (कुन तनाटकम् ।) सू ॥ (पुस्तकमर्पयति ।) नटी ॥ (गृहीत्वा) तत्र तत्र वाचयन्ती । पंचविहवत्थुमरि कज्जावत्थाणं पंचअसमदम् । स्वअमिदमणुरूवं उहिदाए विगोडीए ॥ (पञ्चविधवस्तुपरितं कार्यावस्थानो पञ्चकसमेतम् । रूपकमिदमनुरूपमुपस्थिताया विदग्धगोष्ठया: ॥ अस्सम णाम कुसकुमुज्जईअंति। (अस्य च नाम कुशकुमुद्वतीयमिति) तेण धीरोदत्तो अस्स गाअओत्ति दसिदम् । (तेन धीरोदाचोऽस्य नायक इति दर्शितम् ) म् ॥आर्य एवमेतत् । 424 For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy