SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3880 A DÉSORIPTIVE CATALOGNE OF विद्वद्वादविवादकालयुगपद्विष्फूर्त्यहपूर्विका निर्यधुक्तिसहस्त्रदर्शितनिजाहीन्द्रावताराकृतिः । कर्ते कारयितुं तथा रसयितुं कान्यानि नव्यान्यलं भूष्णुर्भाति समासभाजितमतिः श्रीनीलकण्ठावरी ॥ सूत्र ।। अयकिल भरद्वाजकुलपारावारपारिजातसकलकला. साम्राज्यसिंहासनाधिपतिस्तत्रभवतः श्रीमतो नारायणाचरिणस्तपापरिपाका, कर्ता काव्यानाम्, न्याकर्ता तन्त्राणाम् , आहर्ता ऋतूनाम् , व्याहती..., नृपसभेषु दिगन्तरविश्रान्तकीर्तिमपारमहिमा मानवाकृतिः माधादेव दाक्षायणीवल्लभा श्रीकण्ठमतसर्वस्ववेदी श्रीनीलकण्ठावरी। नटी ॥ (उरसि हस्तं निधाय)। णं एणं ण आगामि एसो खु दुर्वीअसंकररूवाणं अप्पयदीखिआणं णसरो नलचरिअनाडअप्पबंधा (नन्वतन्न जानामि एष खलु द्वितीयशङ्कररूपाणामप्पयदीक्षितानां नसा नलच. रितनाटकप्रवन्धा।) सूत्र ॥ अथ किम् । मूत्र ॥ ज्ञातस्तवाभिप्रायः। खाद्नेव रसान् कटून्विदधतां कर्षन्तु नामेति च क्रन्दन्त्येव पदानि वा कवयतो कुर्वन्तु लांच वा। For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy