SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org BANSKRIT MANUBORIP फालाक्षिज्वलनोष्णचन्घत पनी भावेन्दु चूडामणि गौरी विभ्रमलिप्तचन्दन तिग्रीवः शिवः पातु नः ॥ ३ ॥ ॥ जायन्ते ॥ Acharya Shri Kailassagarsuri Gyanmandir सूत्रधारः ॥ स्वज्योतिर्मण्डलान्तर्धृतन व कठिनं मूर्तिमा यमिश्रीलग्रीवं त्रिनेत्रं निवसति सकलैक्षुषा गृहमाणम् । सोऽयं ध्येयत्रिसन्ध्यं त्रिभिरपि विधिवद्वर्णभेदेन वर्णे राज्ञानध्वान्तमृन्तःकरणचणमसौ खण्डयेकण्ड भानुः ॥ (इति पुष्पाञ्जलिं विकीर्य) (पञ्चपदानि मत्वा) । (समन्तादवलोक्य) । इन्त जगदानन्दकेन कन्दलित वसन्तेन । यतः । मन्दस्पन्दन चन्दनाचलमरुयाघृतचूताङ्कुर छेदास्वादकषायकण्ठमधुरव्याहारिपुंस्कोकिलाः । उत्सर्पद्भुजदर्पदर्पक जगत्संमोह नेच्छामृत प्रादुर्भावित मोहनास्त्रकुसुमाक्रान्ताः वनान्ता इमे ॥ ( प्रविश्य) पारिपार्श्वकः । अद्य श्रीहालस्य चैत्रोत्सवयात्राम्रा मार्यमिश्राः समापतन्ति । सू । किं समापतन्तीति । ( परिषदं निर्वर्ण्य ) | ( सानन्दम् ) । अथवा किमभिमनि । सर्वस्यापि प्रार्थितदुर्लमेवैषा यतः ।। For Private and Personal Use Only 8979
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy