SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SANSKRIT MANUSORIRTS 8988 लपन्त्यौ द्वे देवते सूचिते। तदयोध्याधिदेवताया नागरिकायाः सरय्वधिदेवताया सागरिकायाश्च भूमिका. परिग्रहेण पात्रद्वयं प्रवेशनीयमित्यर्थतो निर्दिष्टं भवति । ततस्तदनुरूपं प्रवर्तामहे । (इति निष्क्रान्ताः सर्वे) ॥ प्रस्तावना॥ End: राजा ॥ सर्वोऽप्ययं भवत्या महिमेति वदन् स्वकण्ठात्कुमु. द्वतीहारमादाय तस्याः पुलकिनि स्वेदकरम्बिते कण्ठे समर्पयन् , प्रिये पश्य पश्य । मन्दस्मितधुतिझरीभिरुदित्वरीभिः संवर्धमानसितिमढिमैष हारः। स्वस्थानमेत्य सुखपद्य तव स्तनादि काणाति मे हृदयमेतदमूल्यमेव ॥ किन्ते भ्यः प्रियमुपहरामि । तथापीदमस्तु भरतवाक्यम् । वन्ध्या भवन्तु वनिता कुकविप्रसूती ब्युत्पित्सवोऽपि हि कृती: सरसाः पठन्तु । विज्ञाय तत्र रसमेव विवेचयन्तु सामाजिका भुवि भवन्तु रसैकनिष्ठाः ॥ किम्चेयं सुकुमारमन्जुलपदन्यासा समासादिव. प्रौढालतिरस्फुरन्मनसिजा शृङ्गारचारुः कृतिः। आवयं स्वयमेव वाक्यरचनैरानन्दनिध्यन्दिमि-.. श्चुम्बन्ती बदनाम्बुजं हृदि समारूढा नृणां क्रीडतु ।। For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy