SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org SANSKRIT MANUSCRIPT इत्येतत्पृच्छामि । Acharya Shri Kailassagarsuri Gyanmandir सूत्र ॥ सकलकलास्वपि निपुणो नर साम्बा विमलगर्भसम्भूतः । तिष्पाध्वरिन्द्रतभ्यः शाहमहाराजपुरकृतावासः ॥ ६ ॥ पारि ॥ तस्य जगदाचार्यस्य तिप्पाश्वरीन्दोरखं पुत्र इति हृदिदमुत्कर्षस्थानम् । तथाहिभाग्यादिग्रन्थजावं सकलमपि सदा पाठयन् महान्तो भूपालश्लाघ्यमाना विनिहित विजयस्तम्भवाला दिगन्ते । प्राप्ते वादे बुधेन्द्रैरहमहमिकया पूर्वमेवाभियान्तो देशे देशे वखन्ति प्रसृमर यशसो यस्य शिष्यप्रशिष्याः ॥ ७ ॥ सूख ॥ श्रन्येषु बुधेषु भजदपीदं वचनमतिशयोक्तिमसि न्महानुभावे सदर्थकमपर्याप्तश्चलक्ष्यते ॥ पारि ॥ तर्हि सकलकलावल्लभस्य कुप्पाम्यरिणो वादकेसरिणतिरुमलशास्त्रिणश्च कनीयानिति वक व्यम् ॥. सूत्र || शैशवाम्यन्त सकलशास्योः खामिशास्त्रिसीतारामशास्त्रिणोरपि ॥ पारि ॥ " पितृन्समनुवर्तन्ते नस मातरमङ्गनसः " । इति वाल्मीकेर्वचनमप्रच्युतार्थ कमत्रैवेति मन्ये । क्रिया । तिष्याध्वरीशितुः पुण्यपुरुषस्व महात्मनः । श्रवणेन ममेदानीमभवज्जन्म पावनम् ॥ ८ ॥ For Private and Personal Use Only 8969
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy