SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8870 A DESCRIPTIVE OATALOGUE OF भवतु । पात्रक्लप्ति कथं मन्यते भावः। सूत्र ॥ कुम्भकोणनगरवासिने चित्रवेषाय पत्रिका प्राहि. णवम्:सखे कान्तिमतीशाहराजीयं नाम नाटकम् । अभिनेतुं वपायाहि शीघ्रं परिजनैः सह ॥ ९ ॥ इति पारि ॥ साध्वनुष्ठितं भावेन यतःअत्यल्पेन च रूपकेण जनयत्यायमन्यादृशं नानावेषपरिष्कृतैरभिनयैः सोऽयं नटाग्रेसरः। सम्प्रत्यद्भुतसंविधानमधुरेणानेन सामाजिकानेतानञ्जयतीति भाव भणितव्यं तावदस्त्यत्र किम् ॥ १०॥ सूत्र ॥ उत्तरमपि तेन प्रेषितम् । स्यादेतदेवम् ॥ सन्ध्यासमये सह परिजनैः सहागच्छामि । किन्तु विदूषककविराक्षसस्थ दैवज्ञनागज्योतिषिकस्य च वेषपरिग्रहाय सज्जीभवतु भवानिति । (आकाशे कर्ण दत्वा) ॥ अहो भरताचार्यश्चित्रवेषः समागत्य नेपथ्यान्तरे माङ्गलिकमातोपं प्रवर्तयति । __ (नेपथ्ये) पडिपदणिरुद्धगमणो णिणदंतमिलिंदमहुअरकुलेहिं । मअरंदबिंदुवइअरसुरहापरिदो विचलदि पवणोऽयम् ॥ १० ॥ सूत्र ।। (आकये)। गीविरपि वसन्त मधिकृत्यारधा। तदेहि, किं विलम्बेन, गच्छावः । देवनागज्योतिषिकस्य भूमिका मया परिगृह्यते । त्वया च विदाक For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy