SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3868 .DEO DESCRIPTIVB CATALAGUL OZ र्जुनेशस्य............ चैत्रोत्सवं द्रष्टुमिहोपयाते वैदेशिकरस्मि समीरितोऽहम् । प्रख्यातकीर्नुपतेश्चरित्रं प्रयुज्यतां रम्यगुणं त्वयेति ॥ ३ ॥ पारि ॥ भवतु किमिदानी प्रयुयुक्षितं भावेन । सूत्र ॥ ननु रम्यगुणमिति वचनेनैव कान्तिमतीशाहराजीयनाटकादन्यवावर्तितमित्यनवसर दुःस्थोऽयम नुयोगः॥ पारि ॥ अविमुख्य मयेदमिदमुदीरितपिदानी भवति । तस्यैव प्रयोगः प्रभवति सामाजिकमनोविनोदनाय । तथा हि नेता शाहमहीन्द्रो नाटकमतिचित्रसंविधानपदम् । एषा सभा रसज्ञा कविरपि चास्यैष चोकनाथसुधीः ॥ ४॥ सूत्र । नेता शाहमहीन्द्र इति सम्यगभिहितं भवता। तथा हिगाम्भीर्याद्याः सुगुणा यस्मिनिवसन्ति कृतसमयन्याः । यस्य कवेनं स वर्ण्यः कविता विरसैन तस्य सरसापि ॥ ५ ॥ पारि ॥ को नामैव चोकमाथसुधीः । सूत्र ॥ किं न जानासि तं महात्मानम् । पारि ॥ जानाम्बेताबद्रमविलामाख्यस्य माणस्य क पयितेति । किन्तु कोशः कस्य पुत्रः १ किमावास! For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy