SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8860 A DESORIPTIVE CATALOGUR OP तस्य चात्मसम्भवः सकलसद्गणसुधासुधाकरः कविता वल्लभः कवितार्किकचूडामणिः नारायणो नाम सरि सिंहः । स किल नैसर्गिकसुहृद्भावेन भरतेषु वर्तमानः स्वयं कमलाकण्ठीरवं नाम नाटकरत्नं निर्मायास्मास्व. पितवान् । तत्किमिति कण्ठकलितचामीकरमापण इव मृग्यते। सूत्रधारः॥ आर्ये साधु गीतं कर्णामृतम् । मनोहारि तथा स्फीतं गीतं ते सचमक्रियम् । कण्ठीरवस्य चरितमिदं कर्णामृतं यथा ।। इति निष्क्रान्तौ ॥ ॥ प्रस्तावना ॥ Eod: चाम्पेयिका ॥ (विदूषकस्योपरि नीलोत्पलं पात. यति) विदूपकः ॥ (सहमा प्रबुध्य) अविह अविह कुछ अभअं अभअं॥ भो भो मण्डूओ में उवरि पडिदो (भो भोगण्डको मे उपरि पतिन) मण्डूकदर्शनं नाटयति) राजा ।। (सहसोपमृत्य)। सखे किमत्याहितम् ॥ (कमलाप्यनुमृत्य) ॥ विहारवापीविलोकनविनिमितलतावलयवातायनविनिवेशितमुग्ध......। Colophon : (Leaf No. 43 ) ___ चतुर्थोऽङ्कः ॥ Subject: Kamalikanthirava. 1-4 acts. For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy