SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A DESORIPTIVE CATALOGUE OF अपश्यन्तस्ततो दोषानुत्पश्यन्तः सतो गुणान् ।। मन्त्रैस्तद्राह्मणार्षयछन्दोदैवतविद्विजः । अर्थज्ञश्चाश्नुते भद्रं यतो ज्ञेयान्यमून्यतः ॥ तथा हि श्रूयते-'यो ह वा(s)विदिताःयछन्दोदैवतब्राह्मणेन मन्त्रेणे' त्यारभ्य 'तस्मादेतानि भन्ने मन्त्रे विद्या' दिति(त्यन्त)। तथा च मन्त्रौ। 'स्थाणुरयं भारवाहः किलाभूदधीत्य वेदं न विजानाति यो(s)) । यो(s)र्थज्ञ इत्सकलं भद्रमश्नुते स नाकमेति ज्ञानविधूतपात्मा ॥" "यदधीतमविज्ञातं निगदेनैव शब्द्यते । अनमाविव शुष्कैधो न तज्ज्वलति कर्हिचित् ॥" ब्राह्मणानि न दृश्यन्ते मन्त्राणां संहिता भुवाम् । साम्नान्तु ब्राह्मणव्याख्या समये कापि वक्ष्यते ।। न स्मर्यन्त ऋचा यासामृषयः कापि केचन । वामदेव ऋषिस्तासां ज्ञेय इत्याह शौनकः ।। आग्नेयमाद्यं पर्वैन्द्रपावमाने ततः परे । त्रिपर्व सामवेदस्य संहितैवमधीयते ॥ अग्रस्य नयनाद्वाग्निः स्तोतृनमिनयोदिति । नीयते वानमित्यग्रं स्तोत्रादीनां हि नीयते ॥ · स्तोत्रादीनां तावत् पवमानव्यतिरिक्तानां प्रथपमाज्यमागेयं शस्त्राणां च प्रथममाज्यमानेयं । प्रातस्सवनं छन्दसां च मुख्यं गायत्रं । संस्थानां च प्रथमामिष्टोमा For Private and Personal Use Only
SR No.020226
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 01
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1928
Total Pages480
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy