________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
A DESORIPTIVE CATALOGUE OF अपश्यन्तस्ततो दोषानुत्पश्यन्तः सतो गुणान् ।। मन्त्रैस्तद्राह्मणार्षयछन्दोदैवतविद्विजः ।
अर्थज्ञश्चाश्नुते भद्रं यतो ज्ञेयान्यमून्यतः ॥ तथा हि श्रूयते-'यो ह वा(s)विदिताःयछन्दोदैवतब्राह्मणेन मन्त्रेणे' त्यारभ्य 'तस्मादेतानि भन्ने मन्त्रे विद्या' दिति(त्यन्त)। तथा च मन्त्रौ। 'स्थाणुरयं भारवाहः किलाभूदधीत्य वेदं न विजानाति यो(s)) । यो(s)र्थज्ञ इत्सकलं भद्रमश्नुते स नाकमेति ज्ञानविधूतपात्मा ॥"
"यदधीतमविज्ञातं निगदेनैव शब्द्यते । अनमाविव शुष्कैधो न तज्ज्वलति कर्हिचित् ॥" ब्राह्मणानि न दृश्यन्ते मन्त्राणां संहिता भुवाम् । साम्नान्तु ब्राह्मणव्याख्या समये कापि वक्ष्यते ।। न स्मर्यन्त ऋचा यासामृषयः कापि केचन । वामदेव ऋषिस्तासां ज्ञेय इत्याह शौनकः ।।
आग्नेयमाद्यं पर्वैन्द्रपावमाने ततः परे । त्रिपर्व सामवेदस्य संहितैवमधीयते ॥
अग्रस्य नयनाद्वाग्निः स्तोतृनमिनयोदिति ।
नीयते वानमित्यग्रं स्तोत्रादीनां हि नीयते ॥ · स्तोत्रादीनां तावत् पवमानव्यतिरिक्तानां प्रथपमाज्यमागेयं शस्त्राणां च प्रथममाज्यमानेयं । प्रातस्सवनं छन्दसां च मुख्यं गायत्रं । संस्थानां च प्रथमामिष्टोमा
For Private and Personal Use Only