SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 481 SANSKRIT MANUSCRIPTS ख्यामेयीत्येवं बहुप्रकारमग्नेरग्रभाक्त्वम् ।। ॥ अन आयाहि ।। .. हे अने आयाहि आगच्छ देवतात्पना । वीतये अशनाय हविषां वी गतिप्रजनकान्त्यशनखादनेषु ॥ गृणानः सूयमानः गृण(तेर्भावकर्मणोरात्मनेपदम् ।। End : अति अत्यर्थ अथवा स्वरिर्गतिकर्मा । अनेकार्था हि धातवः । नः अस्मान द्विषः अतिन(ग)मयतु अतिपारयतु इति । सनपर्षदिति बढचां सिद्धा एवोपसर्गा इति । अथ द्वितीयाया द्विपदा इन्द्रं धनस्य सातये लाभार्य हवामहे वज्रिन् इत्यर्थः । हे शविष्ठ शूरतम शूरशब्दप्रकृतिका शविष्ठशब्दः यः शविष्ठः शूराणामिति निदर्शनात् । हे वज्रिन हे पहिष्ठ दातृतम । पुनरुक्तिरादरात्मा(K) इति ।। Colophon: (श्रीभरतस्वामिनः कृतौ सामवेदऋक्भाध्ये) ___शकरिभाष्यं समाप्तम् ॥ "इत्थं श्रीभरतस्वामी काश्यपो यज्ञदासुतः । नारायणार्यतनयो व्याख्यत्सानामृचो()खिलाः ॥" "विश्वावसुनामसंवत्सरं मासम् 5-6 (81) तृतीया ne (32) विशाखम् - (20); आयुष्मान् (49)ी त्याज्यं 56 (31) e. (21) Rana MBG न ( us)-." Subject : Sima Veda Bhisya. Purvarcika. Agneya, Aindra, Pāvamāna; Arada and Sakvari Parvas. Remarks :--The Ms. is in a fairly good condition. Regarding the author Burnell has the following in page 11 of his catalogue. "Bharata Svamin was the son of Nārāyana and Yajñadā and lived at Seringapatam, in Mysore about the end of the 13th For Private and Personal Use Only
SR No.020226
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 01
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1928
Total Pages480
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy