SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SANSKRIT MANUSORIFTS 435 Colophon: श्रीसूक्तभाच्यं संपूर्णम् ॥ बालसूरिलिखितमेलाष्यम् । Subject : Sri Sūkta Bhūøya. Remarks :--At the end of this Ms. the following verses are given: "आनंदः कर्षमच(ब) बिल्लीत इति ते त्रयः । ऋषयस्ते त्रयः पुत्रा(6) स्वयं श्रीदेवता मता ॥" "खाणुरयं भारवाहः किलाभूदधीत्य वेदं न विजानाति यो(s)थे । यो(s)यश इत्सकलं भद्रमश्नुते स नाकमेति मानविधूतपाप्मा ॥" ॥ सामवेदसंहिताभाष्यम् ॥ 654. SAMA-VEDA SAMHITA BHASYAM. Burnell's Catalogue No. 9107. Page 11. Right column. Substance-Palm leaf. Size -153x13 inches. Leaves-105. Lines-6 to 8to a Page. Script-Grantha. No. of Granthes--2500. Author-Bharata Svāmin. Complete. Beginning: शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भजम् । प्रसनवदनं ध्यायेत्सर्वविघ्नोपशान्तये ।। वागर्थोमयरूपेण भासमानं परमे(रे)घरम् ।। वन्दे पूरुषमृक्संज्ञमृक्सामभ्यामभिष्टुतम् ॥ नत्वा नारायणं नातं (देव) तत्प्रसादादवाप्तधीः । सानां श्रीभरतस्वामी काश्यपो व्याकरोत्यूचम् ।। (मो)होसलाधीश्वरे पृथ्वी रामनाथे प्रशासति । व्याख्या कृतेयं क्षेमेण श्रीरङ्गे वसता मया ॥ श्रवणेनानुगृह्यन्तु सन्तस्ता वीतमत्सरा' । For Private and Personal Use Only
SR No.020226
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 01
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1928
Total Pages480
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy