SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 432 A DESCRIPTIVE CATALOGUE OF " अच्छाबदबलित्थेतिसूक्तमध्यगतं खिलं । हिरण्यवर्णामिति श्रीसूक्तं पंचदशकं ॥” इति । इदं श्रीसूक्तं श्रीपुत्रैरानंदकर्दमचिल्लीतैदृष्टं श्रीदेवताप्रस्तावकं । अतस्तदा तदैवतं च 'यस्य वाक्यं स. ऋषिः या तेनोच्यते सा देवतेति वचनात् । अत्र सर्यते । आनन्दः कर्दमवेति चिलीत इति विश्रुताः । ऋषयस्ते श्रियः पुत्राः स्वयं श्रीरेव देवता ।। अनुष्टुप् छन्दः । चतुर्थी प्रस्तारपट्टिन्छन्दः । पञ्चमी. षष्ठ्यौ त्रिष्टुभौ । अन्त्या बृहती। तथा चानुकान्तं अनुक्रमणिकापरिशिष्टे-हिरण्यवर्णानां पचानामानन्दकर्दम चिल्लीताः श्रीपुत्राः श्रीदेवत्यपानुष्टुभबृहत्यान्तं चतुर्थी प्रस्तारपङ्गिः उत्तरे त्रिष्टुभाविति ॥ अथ मंत्रार्थः। ___ हरिः ॐ ॥ श्रीमहालक्ष्म्यै नमः ॥ 'हिरण्यवर्णा हरिणीं सुवर्णरजतस्रजां। चंद्रां हिरण्मयीं लक्ष्मी जातवेदो ममावह ॥' ॥ विद्यारण्यभाष्यं ॥ हे जातवेदः जातप्रज्ञा(स) अग्ने त्वं हिरण्यवर्णा हिरण्यस्य स्व(सुवर्णस्य वर्णः कांतिः तद्वर्णो यस्यास्तां हरिणी For Private and Personal Use Only
SR No.020226
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 01
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1928
Total Pages480
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy