SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SANSKRIT MANUSCRIPTS हरितवर्णा हरिणीरूपधरां वा । ' श्रीधुस्वा हरिणीरूपं अरण्ये संचचार हे' ति पुराणात् ।।. End: प्रभूतं भूयिष्ठं गावः गाः दास्यः परिचारिकाः उभयत्र शसर्थे जम् । इयान्विशेषः । अस्य सूक्तस्य स्वरनियमो वैयाकरणवैदिकशिष्टसंप्रदायाज्ज्ञेयः ।। वेदार्थस्य प्रकाशेन तमोहार्द निवारयन् । पुमर्थाश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ।। Colophon: इति श्रीसूक्त भाष्यं समाप्तम् ॥ Subject : Sri Sūkta Bhāsya. Remarks:--This Ms. contains at the end some verses regarding the अनन्यास of the Sri Sukta as follows : अंगुष्ठादिकनिष्ठांतं नमोऽतं विन्यसेद्यदि । मंत्र: षण्डत्वमाप्नोति कर्ता रोगी भविष्यति ।। नमः स्वाहावषडिति हुँ वौषट् फडिति क्रमान | अंगन्यासं करे कुर्यान्मांत्रिकस्तु विचक्षणः ।। षण्णमोऽतेन यः कुर्यात्कुलक्षयकरं भवेत् । हृदयादिन्यासे अंगुलिविषयं मध्यमांगुलिभिः स्वांतं मध्यमानामिके शिरः । तर्जनीं तु शिखायां च दशभिः कवचं तथा ।। मध्यमांगुलिमिर्नेत्रे अस्त्रमंगुष्ठतर्जनी । (मुद्रा-) हस्तौ तु प्राञ्जलीकृत्वा(अनामिकामूलपर्वणोः ।। 5s For Private and Personal Use Only
SR No.020226
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 01
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1928
Total Pages480
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy