SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 431 SANSKRIT MANUBORIPTS 431 ऋग्वेदे शाकलाधीतसंहितायां तुरीयके । अष्टके च तथाध्याये पदक्रमविवर्जितम् ॥ अछायदबलिस्थति सूक्तमध्ये गतं खिलम् । सूक्तं पञ्चदशचन्तु श्रीसूक्तं नाम नामतः ॥ श्रीदैवत्यं श्रीसुत्तार्ष (सूक्तमार्ष) प्रायेणानुष्टुभं महत् । संससदशकात्सूक्तसहस्रात्पादसंहितात् ॥ भिन्नेषु खिलसूक्तेषु पठ्यते बढ़चोत्तमैः । रात्रिशषो(शेषा)युष्यसपशिवसंकल्पसूक्तवत् ।। काम्येष्टिौतकर्मादौ विनियोगस्तु ........ । ............पूजादौ काम्यहोमादिकर्मणि ॥ लैङ्गयोक्तलक्ष्मीदामानि ऋग्विधानोक्तकर्मसु । ................... ... ... ........सङ्कटे । न्यासादिकन्तु पूजादावधा(था)न्यद्वक्ष्यते(s)ग्रतः । मंत्रा.............................................. ॥ ऋग्वेदे शाकलसंहितायां चतुर्थाध्याये 'अच्छावदबलित्थे'ति सूक्तद्वयमध्ये सपादसप्तदशाधिकऋक्संहितासूक्तसहस्रसंख्याबहिर्भूते (७) खिलसंहितान्तर्वतिरात्रिसूक्तशेषायुज्यसूक्तसर्पसूक्तशिवसङ्कल्पादिसूक्तवत् सकल श्रुतिस्मृतिपुराणादिषु श्रीसूक्तं नाम सर्वदेशेषु प्रसिद्धम् । तच्च पंचदशर्च 'हिरण्यवर्णा मित्यादि । तथा च खिलसूक्तानुक्रमण्या बौनकेन For Private and Personal Use Only
SR No.020226
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 01
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1928
Total Pages480
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy